Declension table of ?sūryābhinimrukta

Deva

NeuterSingularDualPlural
Nominativesūryābhinimruktam sūryābhinimrukte sūryābhinimruktāni
Vocativesūryābhinimrukta sūryābhinimrukte sūryābhinimruktāni
Accusativesūryābhinimruktam sūryābhinimrukte sūryābhinimruktāni
Instrumentalsūryābhinimruktena sūryābhinimruktābhyām sūryābhinimruktaiḥ
Dativesūryābhinimruktāya sūryābhinimruktābhyām sūryābhinimruktebhyaḥ
Ablativesūryābhinimruktāt sūryābhinimruktābhyām sūryābhinimruktebhyaḥ
Genitivesūryābhinimruktasya sūryābhinimruktayoḥ sūryābhinimruktānām
Locativesūryābhinimrukte sūryābhinimruktayoḥ sūryābhinimrukteṣu

Compound sūryābhinimrukta -

Adverb -sūryābhinimruktam -sūryābhinimruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria