Declension table of ?sūryāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativesūryāṣṭottaraśatanāma sūryāṣṭottaraśatanāmnī sūryāṣṭottaraśatanāmāni
Vocativesūryāṣṭottaraśatanāman sūryāṣṭottaraśatanāma sūryāṣṭottaraśatanāmnī sūryāṣṭottaraśatanāmāni
Accusativesūryāṣṭottaraśatanāma sūryāṣṭottaraśatanāmnī sūryāṣṭottaraśatanāmāni
Instrumentalsūryāṣṭottaraśatanāmnā sūryāṣṭottaraśatanāmabhyām sūryāṣṭottaraśatanāmabhiḥ
Dativesūryāṣṭottaraśatanāmne sūryāṣṭottaraśatanāmabhyām sūryāṣṭottaraśatanāmabhyaḥ
Ablativesūryāṣṭottaraśatanāmnaḥ sūryāṣṭottaraśatanāmabhyām sūryāṣṭottaraśatanāmabhyaḥ
Genitivesūryāṣṭottaraśatanāmnaḥ sūryāṣṭottaraśatanāmnoḥ sūryāṣṭottaraśatanāmnām
Locativesūryāṣṭottaraśatanāmni sūryāṣṭottaraśatanāmani sūryāṣṭottaraśatanāmnoḥ sūryāṣṭottaraśatanāmasu

Compound sūryāṣṭottaraśatanāma -

Adverb -sūryāṣṭottaraśatanāma -sūryāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria