Declension table of ?sūryāṣṭaśatanāman

Deva

NeuterSingularDualPlural
Nominativesūryāṣṭaśatanāma sūryāṣṭaśatanāmnī sūryāṣṭaśatanāmāni
Vocativesūryāṣṭaśatanāman sūryāṣṭaśatanāma sūryāṣṭaśatanāmnī sūryāṣṭaśatanāmāni
Accusativesūryāṣṭaśatanāma sūryāṣṭaśatanāmnī sūryāṣṭaśatanāmāni
Instrumentalsūryāṣṭaśatanāmnā sūryāṣṭaśatanāmabhyām sūryāṣṭaśatanāmabhiḥ
Dativesūryāṣṭaśatanāmne sūryāṣṭaśatanāmabhyām sūryāṣṭaśatanāmabhyaḥ
Ablativesūryāṣṭaśatanāmnaḥ sūryāṣṭaśatanāmabhyām sūryāṣṭaśatanāmabhyaḥ
Genitivesūryāṣṭaśatanāmnaḥ sūryāṣṭaśatanāmnoḥ sūryāṣṭaśatanāmnām
Locativesūryāṣṭaśatanāmni sūryāṣṭaśatanāmani sūryāṣṭaśatanāmnoḥ sūryāṣṭaśatanāmasu

Compound sūryāṣṭaśatanāma -

Adverb -sūryāṣṭaśatanāma -sūryāṣṭaśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria