Declension table of ?sūryaṣaṭpadī

Deva

FeminineSingularDualPlural
Nominativesūryaṣaṭpadī sūryaṣaṭpadyau sūryaṣaṭpadyaḥ
Vocativesūryaṣaṭpadi sūryaṣaṭpadyau sūryaṣaṭpadyaḥ
Accusativesūryaṣaṭpadīm sūryaṣaṭpadyau sūryaṣaṭpadīḥ
Instrumentalsūryaṣaṭpadyā sūryaṣaṭpadībhyām sūryaṣaṭpadībhiḥ
Dativesūryaṣaṭpadyai sūryaṣaṭpadībhyām sūryaṣaṭpadībhyaḥ
Ablativesūryaṣaṭpadyāḥ sūryaṣaṭpadībhyām sūryaṣaṭpadībhyaḥ
Genitivesūryaṣaṭpadyāḥ sūryaṣaṭpadyoḥ sūryaṣaṭpadīnām
Locativesūryaṣaṭpadyām sūryaṣaṭpadyoḥ sūryaṣaṭpadīṣu

Compound sūryaṣaṭpadi - sūryaṣaṭpadī -

Adverb -sūryaṣaṭpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria