Declension table of ?sūryaṣaḍakṣarī

Deva

FeminineSingularDualPlural
Nominativesūryaṣaḍakṣarī sūryaṣaḍakṣaryau sūryaṣaḍakṣaryaḥ
Vocativesūryaṣaḍakṣari sūryaṣaḍakṣaryau sūryaṣaḍakṣaryaḥ
Accusativesūryaṣaḍakṣarīm sūryaṣaḍakṣaryau sūryaṣaḍakṣarīḥ
Instrumentalsūryaṣaḍakṣaryā sūryaṣaḍakṣarībhyām sūryaṣaḍakṣarībhiḥ
Dativesūryaṣaḍakṣaryai sūryaṣaḍakṣarībhyām sūryaṣaḍakṣarībhyaḥ
Ablativesūryaṣaḍakṣaryāḥ sūryaṣaḍakṣarībhyām sūryaṣaḍakṣarībhyaḥ
Genitivesūryaṣaḍakṣaryāḥ sūryaṣaḍakṣaryoḥ sūryaṣaḍakṣarīṇām
Locativesūryaṣaḍakṣaryām sūryaṣaḍakṣaryoḥ sūryaṣaḍakṣarīṣu

Compound sūryaṣaḍakṣari - sūryaṣaḍakṣarī -

Adverb -sūryaṣaḍakṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria