Declension table of ?sūrvya

Deva

NeuterSingularDualPlural
Nominativesūrvyam sūrvye sūrvyāṇi
Vocativesūrvya sūrvye sūrvyāṇi
Accusativesūrvyam sūrvye sūrvyāṇi
Instrumentalsūrvyeṇa sūrvyābhyām sūrvyaiḥ
Dativesūrvyāya sūrvyābhyām sūrvyebhyaḥ
Ablativesūrvyāt sūrvyābhyām sūrvyebhyaḥ
Genitivesūrvyasya sūrvyayoḥ sūrvyāṇām
Locativesūrvye sūrvyayoḥ sūrvyeṣu

Compound sūrvya -

Adverb -sūrvyam -sūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria