Declension table of ?sūrvya

Deva

MasculineSingularDualPlural
Nominativesūrvyaḥ sūrvyau sūrvyāḥ
Vocativesūrvya sūrvyau sūrvyāḥ
Accusativesūrvyam sūrvyau sūrvyān
Instrumentalsūrvyeṇa sūrvyābhyām sūrvyaiḥ sūrvyebhiḥ
Dativesūrvyāya sūrvyābhyām sūrvyebhyaḥ
Ablativesūrvyāt sūrvyābhyām sūrvyebhyaḥ
Genitivesūrvyasya sūrvyayoḥ sūrvyāṇām
Locativesūrvye sūrvyayoḥ sūrvyeṣu

Compound sūrvya -

Adverb -sūrvyam -sūrvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria