Declension table of ?sūrmya

Deva

NeuterSingularDualPlural
Nominativesūrmyam sūrmye sūrmyāṇi
Vocativesūrmya sūrmye sūrmyāṇi
Accusativesūrmyam sūrmye sūrmyāṇi
Instrumentalsūrmyeṇa sūrmyābhyām sūrmyaiḥ
Dativesūrmyāya sūrmyābhyām sūrmyebhyaḥ
Ablativesūrmyāt sūrmyābhyām sūrmyebhyaḥ
Genitivesūrmyasya sūrmyayoḥ sūrmyāṇām
Locativesūrmye sūrmyayoḥ sūrmyeṣu

Compound sūrmya -

Adverb -sūrmyam -sūrmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria