Declension table of ?sūrmya

Deva

MasculineSingularDualPlural
Nominativesūrmyaḥ sūrmyau sūrmyāḥ
Vocativesūrmya sūrmyau sūrmyāḥ
Accusativesūrmyam sūrmyau sūrmyān
Instrumentalsūrmyeṇa sūrmyābhyām sūrmyaiḥ sūrmyebhiḥ
Dativesūrmyāya sūrmyābhyām sūrmyebhyaḥ
Ablativesūrmyāt sūrmyābhyām sūrmyebhyaḥ
Genitivesūrmyasya sūrmyayoḥ sūrmyāṇām
Locativesūrmye sūrmyayoḥ sūrmyeṣu

Compound sūrmya -

Adverb -sūrmyam -sūrmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria