Declension table of ?sūrmi

Deva

FeminineSingularDualPlural
Nominativesūrmiḥ sūrmī sūrmayaḥ
Vocativesūrme sūrmī sūrmayaḥ
Accusativesūrmim sūrmī sūrmīḥ
Instrumentalsūrmyā sūrmibhyām sūrmibhiḥ
Dativesūrmyai sūrmaye sūrmibhyām sūrmibhyaḥ
Ablativesūrmyāḥ sūrmeḥ sūrmibhyām sūrmibhyaḥ
Genitivesūrmyāḥ sūrmeḥ sūrmyoḥ sūrmīṇām
Locativesūrmyām sūrmau sūrmyoḥ sūrmiṣu

Compound sūrmi -

Adverb -sūrmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria