Declension table of ?sūrkṣyā

Deva

FeminineSingularDualPlural
Nominativesūrkṣyā sūrkṣye sūrkṣyāḥ
Vocativesūrkṣye sūrkṣye sūrkṣyāḥ
Accusativesūrkṣyām sūrkṣye sūrkṣyāḥ
Instrumentalsūrkṣyayā sūrkṣyābhyām sūrkṣyābhiḥ
Dativesūrkṣyāyai sūrkṣyābhyām sūrkṣyābhyaḥ
Ablativesūrkṣyāyāḥ sūrkṣyābhyām sūrkṣyābhyaḥ
Genitivesūrkṣyāyāḥ sūrkṣyayoḥ sūrkṣyāṇām
Locativesūrkṣyāyām sūrkṣyayoḥ sūrkṣyāsu

Adverb -sūrkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria