Declension table of ?sūrkṣya

Deva

NeuterSingularDualPlural
Nominativesūrkṣyam sūrkṣye sūrkṣyāṇi
Vocativesūrkṣya sūrkṣye sūrkṣyāṇi
Accusativesūrkṣyam sūrkṣye sūrkṣyāṇi
Instrumentalsūrkṣyeṇa sūrkṣyābhyām sūrkṣyaiḥ
Dativesūrkṣyāya sūrkṣyābhyām sūrkṣyebhyaḥ
Ablativesūrkṣyāt sūrkṣyābhyām sūrkṣyebhyaḥ
Genitivesūrkṣyasya sūrkṣyayoḥ sūrkṣyāṇām
Locativesūrkṣye sūrkṣyayoḥ sūrkṣyeṣu

Compound sūrkṣya -

Adverb -sūrkṣyam -sūrkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria