Declension table of ?sūrkṣaṇa

Deva

NeuterSingularDualPlural
Nominativesūrkṣaṇam sūrkṣaṇe sūrkṣaṇāni
Vocativesūrkṣaṇa sūrkṣaṇe sūrkṣaṇāni
Accusativesūrkṣaṇam sūrkṣaṇe sūrkṣaṇāni
Instrumentalsūrkṣaṇena sūrkṣaṇābhyām sūrkṣaṇaiḥ
Dativesūrkṣaṇāya sūrkṣaṇābhyām sūrkṣaṇebhyaḥ
Ablativesūrkṣaṇāt sūrkṣaṇābhyām sūrkṣaṇebhyaḥ
Genitivesūrkṣaṇasya sūrkṣaṇayoḥ sūrkṣaṇānām
Locativesūrkṣaṇe sūrkṣaṇayoḥ sūrkṣaṇeṣu

Compound sūrkṣaṇa -

Adverb -sūrkṣaṇam -sūrkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria