Declension table of ?sūrin

Deva

MasculineSingularDualPlural
Nominativesūrī sūriṇau sūriṇaḥ
Vocativesūrin sūriṇau sūriṇaḥ
Accusativesūriṇam sūriṇau sūriṇaḥ
Instrumentalsūriṇā sūribhyām sūribhiḥ
Dativesūriṇe sūribhyām sūribhyaḥ
Ablativesūriṇaḥ sūribhyām sūribhyaḥ
Genitivesūriṇaḥ sūriṇoḥ sūriṇām
Locativesūriṇi sūriṇoḥ sūriṣu

Compound sūri -

Adverb -sūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria