Declension table of ?sūrī

Deva

FeminineSingularDualPlural
Nominativesūrī sūryau sūryaḥ
Vocativesūri sūryau sūryaḥ
Accusativesūrīm sūryau sūrīḥ
Instrumentalsūryā sūrībhyām sūrībhiḥ
Dativesūryai sūrībhyām sūrībhyaḥ
Ablativesūryāḥ sūrībhyām sūrībhyaḥ
Genitivesūryāḥ sūryoḥ sūrīṇām
Locativesūryām sūryoḥ sūrīṣu

Compound sūri - sūrī -

Adverb -sūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria