Declension table of ?sūravatā

Deva

FeminineSingularDualPlural
Nominativesūravatā sūravate sūravatāḥ
Vocativesūravate sūravate sūravatāḥ
Accusativesūravatām sūravate sūravatāḥ
Instrumentalsūravatayā sūravatābhyām sūravatābhiḥ
Dativesūravatāyai sūravatābhyām sūravatābhyaḥ
Ablativesūravatāyāḥ sūravatābhyām sūravatābhyaḥ
Genitivesūravatāyāḥ sūravatayoḥ sūravatānām
Locativesūravatāyām sūravatayoḥ sūravatāsu

Adverb -sūravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria