Declension table of ?sūravat

Deva

NeuterSingularDualPlural
Nominativesūravat sūravantī sūravatī sūravanti
Vocativesūravat sūravantī sūravatī sūravanti
Accusativesūravat sūravantī sūravatī sūravanti
Instrumentalsūravatā sūravadbhyām sūravadbhiḥ
Dativesūravate sūravadbhyām sūravadbhyaḥ
Ablativesūravataḥ sūravadbhyām sūravadbhyaḥ
Genitivesūravataḥ sūravatoḥ sūravatām
Locativesūravati sūravatoḥ sūravatsu

Adverb -sūravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria