Declension table of ?sūravat

Deva

MasculineSingularDualPlural
Nominativesūravān sūravantau sūravantaḥ
Vocativesūravan sūravantau sūravantaḥ
Accusativesūravantam sūravantau sūravataḥ
Instrumentalsūravatā sūravadbhyām sūravadbhiḥ
Dativesūravate sūravadbhyām sūravadbhyaḥ
Ablativesūravataḥ sūravadbhyām sūravadbhyaḥ
Genitivesūravataḥ sūravatoḥ sūravatām
Locativesūravati sūravatoḥ sūravatsu

Compound sūravat -

Adverb -sūravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria