Declension table of ?sūratasiṃha

Deva

MasculineSingularDualPlural
Nominativesūratasiṃhaḥ sūratasiṃhau sūratasiṃhāḥ
Vocativesūratasiṃha sūratasiṃhau sūratasiṃhāḥ
Accusativesūratasiṃham sūratasiṃhau sūratasiṃhān
Instrumentalsūratasiṃhena sūratasiṃhābhyām sūratasiṃhaiḥ sūratasiṃhebhiḥ
Dativesūratasiṃhāya sūratasiṃhābhyām sūratasiṃhebhyaḥ
Ablativesūratasiṃhāt sūratasiṃhābhyām sūratasiṃhebhyaḥ
Genitivesūratasiṃhasya sūratasiṃhayoḥ sūratasiṃhānām
Locativesūratasiṃhe sūratasiṃhayoḥ sūratasiṃheṣu

Compound sūratasiṃha -

Adverb -sūratasiṃham -sūratasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria