Declension table of ?sūratakalpataru

Deva

MasculineSingularDualPlural
Nominativesūratakalpataruḥ sūratakalpatarū sūratakalpataravaḥ
Vocativesūratakalpataro sūratakalpatarū sūratakalpataravaḥ
Accusativesūratakalpatarum sūratakalpatarū sūratakalpatarūn
Instrumentalsūratakalpataruṇā sūratakalpatarubhyām sūratakalpatarubhiḥ
Dativesūratakalpatarave sūratakalpatarubhyām sūratakalpatarubhyaḥ
Ablativesūratakalpataroḥ sūratakalpatarubhyām sūratakalpatarubhyaḥ
Genitivesūratakalpataroḥ sūratakalpatarvoḥ sūratakalpatarūṇām
Locativesūratakalpatarau sūratakalpatarvoḥ sūratakalpataruṣu

Compound sūratakalpataru -

Adverb -sūratakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria