Declension table of sūrata

Deva

NeuterSingularDualPlural
Nominativesūratam sūrate sūratāni
Vocativesūrata sūrate sūratāni
Accusativesūratam sūrate sūratāni
Instrumentalsūratena sūratābhyām sūrataiḥ
Dativesūratāya sūratābhyām sūratebhyaḥ
Ablativesūratāt sūratābhyām sūratebhyaḥ
Genitivesūratasya sūratayoḥ sūratānām
Locativesūrate sūratayoḥ sūrateṣu

Compound sūrata -

Adverb -sūratam -sūratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria