Declension table of ?sūramasa

Deva

MasculineSingularDualPlural
Nominativesūramasaḥ sūramasau sūramasāḥ
Vocativesūramasa sūramasau sūramasāḥ
Accusativesūramasam sūramasau sūramasān
Instrumentalsūramasena sūramasābhyām sūramasaiḥ sūramasebhiḥ
Dativesūramasāya sūramasābhyām sūramasebhyaḥ
Ablativesūramasāt sūramasābhyām sūramasebhyaḥ
Genitivesūramasasya sūramasayoḥ sūramasānām
Locativesūramase sūramasayoḥ sūramaseṣu

Compound sūramasa -

Adverb -sūramasam -sūramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria