Declension table of ?sūrakṛt

Deva

MasculineSingularDualPlural
Nominativesūrakṛt sūrakṛtau sūrakṛtaḥ
Vocativesūrakṛt sūrakṛtau sūrakṛtaḥ
Accusativesūrakṛtam sūrakṛtau sūrakṛtaḥ
Instrumentalsūrakṛtā sūrakṛdbhyām sūrakṛdbhiḥ
Dativesūrakṛte sūrakṛdbhyām sūrakṛdbhyaḥ
Ablativesūrakṛtaḥ sūrakṛdbhyām sūrakṛdbhyaḥ
Genitivesūrakṛtaḥ sūrakṛtoḥ sūrakṛtām
Locativesūrakṛti sūrakṛtoḥ sūrakṛtsu

Compound sūrakṛt -

Adverb -sūrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria