Declension table of ?sūracandra

Deva

MasculineSingularDualPlural
Nominativesūracandraḥ sūracandrau sūracandrāḥ
Vocativesūracandra sūracandrau sūracandrāḥ
Accusativesūracandram sūracandrau sūracandrān
Instrumentalsūracandreṇa sūracandrābhyām sūracandraiḥ sūracandrebhiḥ
Dativesūracandrāya sūracandrābhyām sūracandrebhyaḥ
Ablativesūracandrāt sūracandrābhyām sūracandrebhyaḥ
Genitivesūracandrasya sūracandrayoḥ sūracandrāṇām
Locativesūracandre sūracandrayoḥ sūracandreṣu

Compound sūracandra -

Adverb -sūracandram -sūracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria