Declension table of ?sūrācārya

Deva

MasculineSingularDualPlural
Nominativesūrācāryaḥ sūrācāryau sūrācāryāḥ
Vocativesūrācārya sūrācāryau sūrācāryāḥ
Accusativesūrācāryam sūrācāryau sūrācāryān
Instrumentalsūrācāryeṇa sūrācāryābhyām sūrācāryaiḥ sūrācāryebhiḥ
Dativesūrācāryāya sūrācāryābhyām sūrācāryebhyaḥ
Ablativesūrācāryāt sūrācāryābhyām sūrācāryebhyaḥ
Genitivesūrācāryasya sūrācāryayoḥ sūrācāryāṇām
Locativesūrācārye sūrācāryayoḥ sūrācāryeṣu

Compound sūrācārya -

Adverb -sūrācāryam -sūrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria