Declension table of ?sūraṇa

Deva

NeuterSingularDualPlural
Nominativesūraṇam sūraṇe sūraṇāni
Vocativesūraṇa sūraṇe sūraṇāni
Accusativesūraṇam sūraṇe sūraṇāni
Instrumentalsūraṇena sūraṇābhyām sūraṇaiḥ
Dativesūraṇāya sūraṇābhyām sūraṇebhyaḥ
Ablativesūraṇāt sūraṇābhyām sūraṇebhyaḥ
Genitivesūraṇasya sūraṇayoḥ sūraṇānām
Locativesūraṇe sūraṇayoḥ sūraṇeṣu

Compound sūraṇa -

Adverb -sūraṇam -sūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria