Declension table of ?sūpya

Deva

NeuterSingularDualPlural
Nominativesūpyam sūpye sūpyāni
Vocativesūpya sūpye sūpyāni
Accusativesūpyam sūpye sūpyāni
Instrumentalsūpyena sūpyābhyām sūpyaiḥ
Dativesūpyāya sūpyābhyām sūpyebhyaḥ
Ablativesūpyāt sūpyābhyām sūpyebhyaḥ
Genitivesūpyasya sūpyayoḥ sūpyānām
Locativesūpye sūpyayoḥ sūpyeṣu

Compound sūpya -

Adverb -sūpyam -sūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria