Declension table of ?sūpya

Deva

MasculineSingularDualPlural
Nominativesūpyaḥ sūpyau sūpyāḥ
Vocativesūpya sūpyau sūpyāḥ
Accusativesūpyam sūpyau sūpyān
Instrumentalsūpyena sūpyābhyām sūpyaiḥ sūpyebhiḥ
Dativesūpyāya sūpyābhyām sūpyebhyaḥ
Ablativesūpyāt sūpyābhyām sūpyebhyaḥ
Genitivesūpyasya sūpyayoḥ sūpyānām
Locativesūpye sūpyayoḥ sūpyeṣu

Compound sūpya -

Adverb -sūpyam -sūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria