Declension table of ?sūpīya

Deva

NeuterSingularDualPlural
Nominativesūpīyam sūpīye sūpīyāni
Vocativesūpīya sūpīye sūpīyāni
Accusativesūpīyam sūpīye sūpīyāni
Instrumentalsūpīyena sūpīyābhyām sūpīyaiḥ
Dativesūpīyāya sūpīyābhyām sūpīyebhyaḥ
Ablativesūpīyāt sūpīyābhyām sūpīyebhyaḥ
Genitivesūpīyasya sūpīyayoḥ sūpīyānām
Locativesūpīye sūpīyayoḥ sūpīyeṣu

Compound sūpīya -

Adverb -sūpīyam -sūpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria