Declension table of ?sūpīya

Deva

MasculineSingularDualPlural
Nominativesūpīyaḥ sūpīyau sūpīyāḥ
Vocativesūpīya sūpīyau sūpīyāḥ
Accusativesūpīyam sūpīyau sūpīyān
Instrumentalsūpīyena sūpīyābhyām sūpīyaiḥ sūpīyebhiḥ
Dativesūpīyāya sūpīyābhyām sūpīyebhyaḥ
Ablativesūpīyāt sūpīyābhyām sūpīyebhyaḥ
Genitivesūpīyasya sūpīyayoḥ sūpīyānām
Locativesūpīye sūpīyayoḥ sūpīyeṣu

Compound sūpīya -

Adverb -sūpīyam -sūpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria