Declension table of ?sūpaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativesūpaśreṣṭhaḥ sūpaśreṣṭhau sūpaśreṣṭhāḥ
Vocativesūpaśreṣṭha sūpaśreṣṭhau sūpaśreṣṭhāḥ
Accusativesūpaśreṣṭham sūpaśreṣṭhau sūpaśreṣṭhān
Instrumentalsūpaśreṣṭhena sūpaśreṣṭhābhyām sūpaśreṣṭhaiḥ sūpaśreṣṭhebhiḥ
Dativesūpaśreṣṭhāya sūpaśreṣṭhābhyām sūpaśreṣṭhebhyaḥ
Ablativesūpaśreṣṭhāt sūpaśreṣṭhābhyām sūpaśreṣṭhebhyaḥ
Genitivesūpaśreṣṭhasya sūpaśreṣṭhayoḥ sūpaśreṣṭhānām
Locativesūpaśreṣṭhe sūpaśreṣṭhayoḥ sūpaśreṣṭheṣu

Compound sūpaśreṣṭha -

Adverb -sūpaśreṣṭham -sūpaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria