Declension table of ?sūpayuktā

Deva

FeminineSingularDualPlural
Nominativesūpayuktā sūpayukte sūpayuktāḥ
Vocativesūpayukte sūpayukte sūpayuktāḥ
Accusativesūpayuktām sūpayukte sūpayuktāḥ
Instrumentalsūpayuktayā sūpayuktābhyām sūpayuktābhiḥ
Dativesūpayuktāyai sūpayuktābhyām sūpayuktābhyaḥ
Ablativesūpayuktāyāḥ sūpayuktābhyām sūpayuktābhyaḥ
Genitivesūpayuktāyāḥ sūpayuktayoḥ sūpayuktānām
Locativesūpayuktāyām sūpayuktayoḥ sūpayuktāsu

Adverb -sūpayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria