Declension table of ?sūpayukta

Deva

NeuterSingularDualPlural
Nominativesūpayuktam sūpayukte sūpayuktāni
Vocativesūpayukta sūpayukte sūpayuktāni
Accusativesūpayuktam sūpayukte sūpayuktāni
Instrumentalsūpayuktena sūpayuktābhyām sūpayuktaiḥ
Dativesūpayuktāya sūpayuktābhyām sūpayuktebhyaḥ
Ablativesūpayuktāt sūpayuktābhyām sūpayuktebhyaḥ
Genitivesūpayuktasya sūpayuktayoḥ sūpayuktānām
Locativesūpayukte sūpayuktayoḥ sūpayukteṣu

Compound sūpayukta -

Adverb -sūpayuktam -sūpayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria