Declension table of ?sūpayukta

Deva

MasculineSingularDualPlural
Nominativesūpayuktaḥ sūpayuktau sūpayuktāḥ
Vocativesūpayukta sūpayuktau sūpayuktāḥ
Accusativesūpayuktam sūpayuktau sūpayuktān
Instrumentalsūpayuktena sūpayuktābhyām sūpayuktaiḥ sūpayuktebhiḥ
Dativesūpayuktāya sūpayuktābhyām sūpayuktebhyaḥ
Ablativesūpayuktāt sūpayuktābhyām sūpayuktebhyaḥ
Genitivesūpayuktasya sūpayuktayoḥ sūpayuktānām
Locativesūpayukte sūpayuktayoḥ sūpayukteṣu

Compound sūpayukta -

Adverb -sūpayuktam -sūpayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria