Declension table of ?sūpaviṣṭā

Deva

FeminineSingularDualPlural
Nominativesūpaviṣṭā sūpaviṣṭe sūpaviṣṭāḥ
Vocativesūpaviṣṭe sūpaviṣṭe sūpaviṣṭāḥ
Accusativesūpaviṣṭām sūpaviṣṭe sūpaviṣṭāḥ
Instrumentalsūpaviṣṭayā sūpaviṣṭābhyām sūpaviṣṭābhiḥ
Dativesūpaviṣṭāyai sūpaviṣṭābhyām sūpaviṣṭābhyaḥ
Ablativesūpaviṣṭāyāḥ sūpaviṣṭābhyām sūpaviṣṭābhyaḥ
Genitivesūpaviṣṭāyāḥ sūpaviṣṭayoḥ sūpaviṣṭānām
Locativesūpaviṣṭāyām sūpaviṣṭayoḥ sūpaviṣṭāsu

Adverb -sūpaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria