Declension table of ?sūpaviṣṭa

Deva

MasculineSingularDualPlural
Nominativesūpaviṣṭaḥ sūpaviṣṭau sūpaviṣṭāḥ
Vocativesūpaviṣṭa sūpaviṣṭau sūpaviṣṭāḥ
Accusativesūpaviṣṭam sūpaviṣṭau sūpaviṣṭān
Instrumentalsūpaviṣṭena sūpaviṣṭābhyām sūpaviṣṭaiḥ sūpaviṣṭebhiḥ
Dativesūpaviṣṭāya sūpaviṣṭābhyām sūpaviṣṭebhyaḥ
Ablativesūpaviṣṭāt sūpaviṣṭābhyām sūpaviṣṭebhyaḥ
Genitivesūpaviṣṭasya sūpaviṣṭayoḥ sūpaviṣṭānām
Locativesūpaviṣṭe sūpaviṣṭayoḥ sūpaviṣṭeṣu

Compound sūpaviṣṭa -

Adverb -sūpaviṣṭam -sūpaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria