Declension table of ?sūpatīrthya

Deva

MasculineSingularDualPlural
Nominativesūpatīrthyaḥ sūpatīrthyau sūpatīrthyāḥ
Vocativesūpatīrthya sūpatīrthyau sūpatīrthyāḥ
Accusativesūpatīrthyam sūpatīrthyau sūpatīrthyān
Instrumentalsūpatīrthyena sūpatīrthyābhyām sūpatīrthyaiḥ sūpatīrthyebhiḥ
Dativesūpatīrthyāya sūpatīrthyābhyām sūpatīrthyebhyaḥ
Ablativesūpatīrthyāt sūpatīrthyābhyām sūpatīrthyebhyaḥ
Genitivesūpatīrthyasya sūpatīrthyayoḥ sūpatīrthyānām
Locativesūpatīrthye sūpatīrthyayoḥ sūpatīrthyeṣu

Compound sūpatīrthya -

Adverb -sūpatīrthyam -sūpatīrthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria