Declension table of ?sūpasthāna

Deva

NeuterSingularDualPlural
Nominativesūpasthānam sūpasthāne sūpasthānāni
Vocativesūpasthāna sūpasthāne sūpasthānāni
Accusativesūpasthānam sūpasthāne sūpasthānāni
Instrumentalsūpasthānena sūpasthānābhyām sūpasthānaiḥ
Dativesūpasthānāya sūpasthānābhyām sūpasthānebhyaḥ
Ablativesūpasthānāt sūpasthānābhyām sūpasthānebhyaḥ
Genitivesūpasthānasya sūpasthānayoḥ sūpasthānānām
Locativesūpasthāne sūpasthānayoḥ sūpasthāneṣu

Compound sūpasthāna -

Adverb -sūpasthānam -sūpasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria