Declension table of ?sūpasthāna

Deva

MasculineSingularDualPlural
Nominativesūpasthānaḥ sūpasthānau sūpasthānāḥ
Vocativesūpasthāna sūpasthānau sūpasthānāḥ
Accusativesūpasthānam sūpasthānau sūpasthānān
Instrumentalsūpasthānena sūpasthānābhyām sūpasthānaiḥ sūpasthānebhiḥ
Dativesūpasthānāya sūpasthānābhyām sūpasthānebhyaḥ
Ablativesūpasthānāt sūpasthānābhyām sūpasthānebhyaḥ
Genitivesūpasthānasya sūpasthānayoḥ sūpasthānānām
Locativesūpasthāne sūpasthānayoḥ sūpasthāneṣu

Compound sūpasthāna -

Adverb -sūpasthānam -sūpasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria