Declension table of ?sūpasiddhā

Deva

FeminineSingularDualPlural
Nominativesūpasiddhā sūpasiddhe sūpasiddhāḥ
Vocativesūpasiddhe sūpasiddhe sūpasiddhāḥ
Accusativesūpasiddhām sūpasiddhe sūpasiddhāḥ
Instrumentalsūpasiddhayā sūpasiddhābhyām sūpasiddhābhiḥ
Dativesūpasiddhāyai sūpasiddhābhyām sūpasiddhābhyaḥ
Ablativesūpasiddhāyāḥ sūpasiddhābhyām sūpasiddhābhyaḥ
Genitivesūpasiddhāyāḥ sūpasiddhayoḥ sūpasiddhānām
Locativesūpasiddhāyām sūpasiddhayoḥ sūpasiddhāsu

Adverb -sūpasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria