Declension table of ?sūpasiddha

Deva

MasculineSingularDualPlural
Nominativesūpasiddhaḥ sūpasiddhau sūpasiddhāḥ
Vocativesūpasiddha sūpasiddhau sūpasiddhāḥ
Accusativesūpasiddham sūpasiddhau sūpasiddhān
Instrumentalsūpasiddhena sūpasiddhābhyām sūpasiddhaiḥ sūpasiddhebhiḥ
Dativesūpasiddhāya sūpasiddhābhyām sūpasiddhebhyaḥ
Ablativesūpasiddhāt sūpasiddhābhyām sūpasiddhebhyaḥ
Genitivesūpasiddhasya sūpasiddhayoḥ sūpasiddhānām
Locativesūpasiddhe sūpasiddhayoḥ sūpasiddheṣu

Compound sūpasiddha -

Adverb -sūpasiddham -sūpasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria