Declension table of sūpasarpaṇa

Deva

NeuterSingularDualPlural
Nominativesūpasarpaṇam sūpasarpaṇe sūpasarpaṇāni
Vocativesūpasarpaṇa sūpasarpaṇe sūpasarpaṇāni
Accusativesūpasarpaṇam sūpasarpaṇe sūpasarpaṇāni
Instrumentalsūpasarpaṇena sūpasarpaṇābhyām sūpasarpaṇaiḥ
Dativesūpasarpaṇāya sūpasarpaṇābhyām sūpasarpaṇebhyaḥ
Ablativesūpasarpaṇāt sūpasarpaṇābhyām sūpasarpaṇebhyaḥ
Genitivesūpasarpaṇasya sūpasarpaṇayoḥ sūpasarpaṇānām
Locativesūpasarpaṇe sūpasarpaṇayoḥ sūpasarpaṇeṣu

Compound sūpasarpaṇa -

Adverb -sūpasarpaṇam -sūpasarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria