Declension table of ?sūpasadana

Deva

NeuterSingularDualPlural
Nominativesūpasadanam sūpasadane sūpasadanāni
Vocativesūpasadana sūpasadane sūpasadanāni
Accusativesūpasadanam sūpasadane sūpasadanāni
Instrumentalsūpasadanena sūpasadanābhyām sūpasadanaiḥ
Dativesūpasadanāya sūpasadanābhyām sūpasadanebhyaḥ
Ablativesūpasadanāt sūpasadanābhyām sūpasadanebhyaḥ
Genitivesūpasadanasya sūpasadanayoḥ sūpasadanānām
Locativesūpasadane sūpasadanayoḥ sūpasadaneṣu

Compound sūpasadana -

Adverb -sūpasadanam -sūpasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria