Declension table of ?sūpasaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesūpasaṃsṛṣṭā sūpasaṃsṛṣṭe sūpasaṃsṛṣṭāḥ
Vocativesūpasaṃsṛṣṭe sūpasaṃsṛṣṭe sūpasaṃsṛṣṭāḥ
Accusativesūpasaṃsṛṣṭām sūpasaṃsṛṣṭe sūpasaṃsṛṣṭāḥ
Instrumentalsūpasaṃsṛṣṭayā sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭābhiḥ
Dativesūpasaṃsṛṣṭāyai sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭābhyaḥ
Ablativesūpasaṃsṛṣṭāyāḥ sūpasaṃsṛṣṭābhyām sūpasaṃsṛṣṭābhyaḥ
Genitivesūpasaṃsṛṣṭāyāḥ sūpasaṃsṛṣṭayoḥ sūpasaṃsṛṣṭānām
Locativesūpasaṃsṛṣṭāyām sūpasaṃsṛṣṭayoḥ sūpasaṃsṛṣṭāsu

Adverb -sūpasaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria