Declension table of ?sūpasaṃsṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūpasaṃsṛṣṭā | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāḥ |
Vocative | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāḥ |
Accusative | sūpasaṃsṛṣṭām | sūpasaṃsṛṣṭe | sūpasaṃsṛṣṭāḥ |
Instrumental | sūpasaṃsṛṣṭayā | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭābhiḥ |
Dative | sūpasaṃsṛṣṭāyai | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭābhyaḥ |
Ablative | sūpasaṃsṛṣṭāyāḥ | sūpasaṃsṛṣṭābhyām | sūpasaṃsṛṣṭābhyaḥ |
Genitive | sūpasaṃsṛṣṭāyāḥ | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭānām |
Locative | sūpasaṃsṛṣṭāyām | sūpasaṃsṛṣṭayoḥ | sūpasaṃsṛṣṭāsu |