Declension table of ?sūpaparṇī

Deva

FeminineSingularDualPlural
Nominativesūpaparṇī sūpaparṇyau sūpaparṇyaḥ
Vocativesūpaparṇi sūpaparṇyau sūpaparṇyaḥ
Accusativesūpaparṇīm sūpaparṇyau sūpaparṇīḥ
Instrumentalsūpaparṇyā sūpaparṇībhyām sūpaparṇībhiḥ
Dativesūpaparṇyai sūpaparṇībhyām sūpaparṇībhyaḥ
Ablativesūpaparṇyāḥ sūpaparṇībhyām sūpaparṇībhyaḥ
Genitivesūpaparṇyāḥ sūpaparṇyoḥ sūpaparṇīnām
Locativesūpaparṇyām sūpaparṇyoḥ sūpaparṇīṣu

Compound sūpaparṇi - sūpaparṇī -

Adverb -sūpaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria