Declension table of ?sūpakāra

Deva

MasculineSingularDualPlural
Nominativesūpakāraḥ sūpakārau sūpakārāḥ
Vocativesūpakāra sūpakārau sūpakārāḥ
Accusativesūpakāram sūpakārau sūpakārān
Instrumentalsūpakāreṇa sūpakārābhyām sūpakāraiḥ sūpakārebhiḥ
Dativesūpakārāya sūpakārābhyām sūpakārebhyaḥ
Ablativesūpakārāt sūpakārābhyām sūpakārebhyaḥ
Genitivesūpakārasya sūpakārayoḥ sūpakārāṇām
Locativesūpakāre sūpakārayoḥ sūpakāreṣu

Compound sūpakāra -

Adverb -sūpakāram -sūpakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria