Declension table of ?sūpakṛt

Deva

MasculineSingularDualPlural
Nominativesūpakṛt sūpakṛtau sūpakṛtaḥ
Vocativesūpakṛt sūpakṛtau sūpakṛtaḥ
Accusativesūpakṛtam sūpakṛtau sūpakṛtaḥ
Instrumentalsūpakṛtā sūpakṛdbhyām sūpakṛdbhiḥ
Dativesūpakṛte sūpakṛdbhyām sūpakṛdbhyaḥ
Ablativesūpakṛtaḥ sūpakṛdbhyām sūpakṛdbhyaḥ
Genitivesūpakṛtaḥ sūpakṛtoḥ sūpakṛtām
Locativesūpakṛti sūpakṛtoḥ sūpakṛtsu

Compound sūpakṛt -

Adverb -sūpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria