Declension table of ?sūpagandhi

Deva

NeuterSingularDualPlural
Nominativesūpagandhi sūpagandhinī sūpagandhīni
Vocativesūpagandhi sūpagandhinī sūpagandhīni
Accusativesūpagandhi sūpagandhinī sūpagandhīni
Instrumentalsūpagandhinā sūpagandhibhyām sūpagandhibhiḥ
Dativesūpagandhine sūpagandhibhyām sūpagandhibhyaḥ
Ablativesūpagandhinaḥ sūpagandhibhyām sūpagandhibhyaḥ
Genitivesūpagandhinaḥ sūpagandhinoḥ sūpagandhīnām
Locativesūpagandhini sūpagandhinoḥ sūpagandhiṣu

Compound sūpagandhi -

Adverb -sūpagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria