Declension table of ?sūpadvaṃśa

Deva

MasculineSingularDualPlural
Nominativesūpadvaṃśaḥ sūpadvaṃśau sūpadvaṃśāḥ
Vocativesūpadvaṃśa sūpadvaṃśau sūpadvaṃśāḥ
Accusativesūpadvaṃśam sūpadvaṃśau sūpadvaṃśān
Instrumentalsūpadvaṃśena sūpadvaṃśābhyām sūpadvaṃśaiḥ sūpadvaṃśebhiḥ
Dativesūpadvaṃśāya sūpadvaṃśābhyām sūpadvaṃśebhyaḥ
Ablativesūpadvaṃśāt sūpadvaṃśābhyām sūpadvaṃśebhyaḥ
Genitivesūpadvaṃśasya sūpadvaṃśayoḥ sūpadvaṃśānām
Locativesūpadvaṃśe sūpadvaṃśayoḥ sūpadvaṃśeṣu

Compound sūpadvaṃśa -

Adverb -sūpadvaṃśam -sūpadvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria