Declension table of ?sūpadhūpana

Deva

NeuterSingularDualPlural
Nominativesūpadhūpanam sūpadhūpane sūpadhūpanāni
Vocativesūpadhūpana sūpadhūpane sūpadhūpanāni
Accusativesūpadhūpanam sūpadhūpane sūpadhūpanāni
Instrumentalsūpadhūpanena sūpadhūpanābhyām sūpadhūpanaiḥ
Dativesūpadhūpanāya sūpadhūpanābhyām sūpadhūpanebhyaḥ
Ablativesūpadhūpanāt sūpadhūpanābhyām sūpadhūpanebhyaḥ
Genitivesūpadhūpanasya sūpadhūpanayoḥ sūpadhūpanānām
Locativesūpadhūpane sūpadhūpanayoḥ sūpadhūpaneṣu

Compound sūpadhūpana -

Adverb -sūpadhūpanam -sūpadhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria